पृष्ठम्:काव्यसंग्रहः.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतबोधः । विरतिगंच तथैव सुमध्यमे द्रुतविलम्बितमित्युप दिश्यते ॥ २८ ॥ प्रथमाक्षरमाद्यतृतीययो द्रुतविलम्बितकस्य हि पादयोः । यदि नास्ति तदा कमलेक्षणे भवति सुन्दरि सा हरिणीता ॥ २८ ॥ उपेंद्रवव्याचरखेषु संति चेद् उपांत्यवर्सा लघवः परे कृताः । मदोल्लसद्भूजित कामकार्मुके वदन्ति वंशस्थविलं बुधास्तदा ॥ ३० ॥ यस्यामशोकांकुरपाणिपावे वंशस्यपादा गुरुपूर्ववर्णकाः । तारुण्य हेलारतिरंगलालसे तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३१ ॥ यस्यां प्रिये प्रथमकमशरदयं तुयें तथा गुरु नवमं दशांतिमं । सान्यं भवेद्यतिरपि चेयुगग्रः सा लक्ष्यतामहत प्रभावती ॥ ३२ ॥ श्राद्यं चेत् चितयमथाष्टमं नवाम्यं दावन्तौ गुरुविरतौ सुभाषिते स्यात् । विश्रामो भवति महेशने दिग्भिर् विज्ञेया ननु सुदति प्रहर्षिणी सा ॥ ३३ ॥ आद्यं द्वितीयमपि चेङ्गुरु तचतुर्थं यत्राष्टमञ्च दशमान्त्यमुपान्त्यमन्त्यं । अष्टाभिरिन्दवदने विरतिश्व षद्भिः कान्ते वसन्ततिलकं किल तं वदन्ति ॥ ३४ ॥ Tigitzed by Google