पृष्ठम्:काव्यसंग्रहः.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरपञ्चाशिका | पितां प्रणयिनीं मृगशवकाक्षीं पोयूषपूर्णकुचकुम्भयुगं वहन्तीं । पश्याम्यहं यदि पुनर्दिवसावसाने स्वर्गापवर्गनरराज्यसुखं त्यजामि ॥ २२ ॥ श्रद्यापि तां स्तिमितवस्त्रमिवायलमां प्रौढप्रतापमदनानलतप्तदेहां । वालां मदेकशरणामनुकम्पनीयां प्राणाधिकां क्षण अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखां । संसारनाटकरसोत्तमरत्नपार्थी कान्तां स्मरामि कुसुमायुधवाणखियां ॥ २४॥ अद्यापि तां प्रथमतो वरसुन्दरों मे से हैकपा चघटितावनिनाथपुत्रीं । हे हे जना मम वियोगहुताशतापं सोढुं न शक्यत इति प्रतिचिन्तयामि ॥ २५ ॥ अद्यापि विस्मयकरी चिदशान विहाय बुद्धि र्वलाञ्चलति तत् किमहङ्करोमि । जानवपि प्रतिमुहूर्तमिवान्तकाले रुष्टा तु वल्लभतरेति ममातिधीराः ॥ २६ ॥ अद्यापि तां गमनमित्युदितं मदीयं श्रत्वैव भीतहरिणीशिशुचञ्चलाक्षीं । Google नहि विस्मरामि ॥ २३ ॥ Digitzed by २३१