पृष्ठम्:काव्यसंग्रहः.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ चौरपन्चाशिका | शृङ्गारसारकमलाकरराजहंसीं ब्रीडावनम्रवदनामुरसि स्मरामि ॥ ५ ॥ अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविवलाङ्गीं । तन्वीं विशालजघनां स्तनभारक्षित्रां व्यालोलकुन्तलकलाप्रवर्ती स्मरामि ॥ ६ ॥ अद्यापि तां मसूणचन्दनचर्चिताङ्ग कस्तूरिकापरिमलेन विसर्पिगन्ध । अल्पेन्दुरेखपरिशीलितभालरेखां मुग्धाभिरामनयनां शयने स्मरामि ॥ ७ ॥ अद्यापि तां निधुवने मधुपानपाचीं लोढाम्बरां शतनं चपलायतार्क्षी । काश्मीरपङ्कटगनाभिकृताङ्गरागां कर्पूरयूगपरिपूर्णमुखीं स्मरामि ॥ ८ ॥ अद्यापि तां कमपतमदिरापराग प्रस्वेदविन्दुविततं वदनं प्रियायाः । अन्ते स्मरामि रतिवेदविलोलनेचं राहूपरागपरिमुक्तमिवेन्दुविस्वं ॥ ८ ॥ अद्यापि तन्मखशशी परिवर्तते मे राचौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपचमनालपन्त्या ॥१०॥ Digi: zed by Google