पृष्ठम्:काव्यसंग्रहः.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चौरपञ्चाशिका | अद्यापि तो कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुखोमराज । सुप्तोत्थितां मदनविज्ञललालसाङ्ग विद्यां प्रमादगुणितामिव चिन्तयामि ॥ १ ॥ अद्यापि तां शशिमुखी नवयौवनाथ्यां पीनस्तनीं पुनरहं यदि गौरकान्तीं । पश्यामि मन्मथशरानलपीडितानि गाचाणि सम्प्रति करोमि सुशीतलानि ॥२॥ अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पोवरपयोधरभारक्षित्रां । सम्पीय वाहुयुगलेन पियामि वक्त्रम् उन्मत्तवन्मधुकरः कमलं यथेष्टं ॥ ३ ॥ द्यापितां निधुवन मनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलाक्षीं । प्रश्नपापकृतमन्तरमावइन्तीं कण्ठावसक्तम्मृदुवाहुलतां स्मरामि ॥ ४ ॥ अद्यापि तां सुरतजागरघूमानां तिर्य्य क्खलत्तरलतारकमावहन्तीं । Digt: 7ed by Google २२७