पृष्ठम्:काव्यसंग्रहः.pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दृष्टान्तशतकं । मनस्विनो न मान्यन्ते परतः प्राप्य जीवनं । वलिभुग्भ्यो न काकेभ्यः स्पृहयन्ति हि कोकिलाः ॥ ८७॥ सन्तोषक्षतये पुंसामाकस्मिकधनागमः । सरसां सेतुभेदाय वषैघः स च न स्थितः ॥ ८८॥ जीयते भूगतोप्यात्मा कास्नेनात्मापि स्वर्गतः । भवेत् श्मसानमुद्यानमुद्यानश्च श्मशानभं ॥ ८९ ॥ उञ्चशेखरगं वस्तु शुभं स्यात्सुखकारणं । उपशामयते वाधंयथैवा मृतसंस्कृतं ॥ १० ॥ संतुष्यत्युत्तमः स्तुत्या धनेन महताधमः । प्रसीदन्ति अयैदेवा वलिर्भिभूतविग्रहाः ॥ ११ ॥ स्वजातीयविधाताय माहात्म्यं दृश्यते नृणां । श्येनो विहङ्गमानेष हिनस्ति न भुजङ्गमान् ॥ १२ ॥ गुरुप्रयोजनोद्देशादर्चयन्ति न भक्तितः । दुग्धदाचीति गौर्गेई पोष्यते नतु धर्मतः ॥ १३ ॥ महतां तादृशं तेजो यत्र शाम्यंत्यनोजसः । अस्तं यान्ति प्रकाशेन तारका हि विवस्वतः ॥ १४ ॥ दाता दानस्यान्तरा स्यात् पृथिव्यां गेड़े गेहे याचकानां समूहः । चिन्तारन्तस्यास्ति सत्चे विवादो मार्गे मार्गे रेणवः सन्त्यसंख्याः ॥१५॥ चारुता अपवशेन पदार्थे धैर्येण तदनुवादिगुणत्वात् । वेणुगो भवति मञ्जुरसो यन्त्रगो हि सुखदः कृतशब्दः ८६ ॥ व Digby Google २२५