पृष्ठम्:काव्यसंग्रहः.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. दृष्टान्तशतकं । गुणवान् सुचिरस्थायी देवोपि नाभिजायते । तिष्टत्येकान्त्रिशाञ्चन्द्रः श्रीमान् संपूर्णमण्डलः ॥ ६५ यतण्वागतो दोषस्ततएव निवर्त्तते । अग्निदग्धस्य विस्फोटशन्तिः स्यादमिना ध्रुवं ॥ ६६ ॥ स्वधियो निश्वयो नास्ति यस्य सभ्रमते स्वयं । प्रवातवालपचस्थः पटस्तन निदर्शनं ॥ ६७ ॥ कथाप्रवन्धे वन्ध्येपि कश्चिदेवासुरज्यते । प्रायश्वासादपत्यतः सवनिसकेकसं ॥ ६८ ॥ बुद्धिमत्वाभिमानः को भवेत् प्रजोपजीविनां । अन्य देयैरलंकारैर्नाहकारी विभूषणे ॥ ६८ ॥ उत्तमोष्यधमस्य स्याद्याञ्जानम्रकरः क्वचित् । कौस्तुभादीनि रत्नानि ययाचे हरिरंवुधिं ॥ ७० ॥ प्रयत्ने समके केचिदेव स्युः फलभागिनः । क्षीरोदमथनाहेवैरमृतं प्रापि नासुरैः ॥ ७० ॥ गुणैः पूजा भवेत् पुंसां नैकस्माज्जायते कुवात् । चूडारत्वं शशी शंभोः यानमुचैःश्रवा हरेः ॥ ७१ ॥ भोगः परोपतापेन पुंसां दुःखाय न स्थिरः । पानमप्यसृजः क्षिप्रं स्वपीडायै जलौकसां ॥ ७२ नोपभोगपरान् अर्थान् कोपि सचिनुते चिरं । श्राखवः किमलङ्कारानात्मन्याहन्य कुर्वते ॥ ७३ ॥ विवर्णवचनैर्मन्युगूंढोप्यन्तः प्रकाशते । इन्धनान्तरसंस्थैञ्च ज्वलत्यग्निः पयः कणैः ॥ ७४ ॥ Google Digized by २२३