पृष्ठम्:काव्यसंग्रहः.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतबोधः । स्यात् गुरु चेत् संकथितं मानवकाकीडमिदं ॥ ११ ॥ हितुर्यषष्ठमष्टमं गुरु प्रयोजितं यदा । तदा निवेदयन्ति तां बुधा नगस्वरुपिणी ॥ १२ ॥ सर्वे वर्णा दीर्घा यस्या विश्रामः स्यादै र्वेदः । विद्दहन्दै वीणावाणि व्याख्याता सा विद्युन्माला ॥ १३ ॥ तन्वि गुरु स्वादाद्यचतुर्थं पञ्चमषष्ठं चान्त्यमुपान्त्यं । इन्द्रियवाणै र्यच विरामः सा कथनीया चम्पकमाला ॥ १४॥ चम्पकमाला यत्र भवेद् [अंत्यविहीना प्रेमनिधे । छन्दसि दक्षा ये कवयस् तन्मणिमध्यं से ब्रुवते ॥ १५ ॥ मन्दाक्रान्तान्त्ययतिरहिता सालंकारे यदि भवति या । सा विविध्रुवमभिहिता जेया हंसी कमलवदने ॥ १६ ॥ इस्वो वर्णो जायते यच षष्ठः कम्बु ग्रीये तद्ददेवाष्टमान्यः । विश्रामः स्यात् तन्वि वेदस्तुरङ्गैः तां भाषन्ते शालिनी छान्दसोयाः ॥ १७ ॥ आद्य चतुर्थमहीननितम्बे सप्तमकं दशमं च तथान्त्यं । यच गुरु प्रकटस्मरसारे तत् कथितं ननु दोधकछत्तं ॥१८॥ यस्यास्त्रिषट्सप्तममक्षरं स्यात् हस्वं सुजंघे नवमं च तइत् । गत्या विलज्जीकृत हंसकान्ते तामिन्द्रवजां ब्रुवते 2 कवीन्द्राः ॥१८ ॥ यदीन्द्रवज्राचरणेषु पूर्वे भवन्ति वर्णा लघवः सुवर्षे । श्रमन्दमाद्यम्मदने तदानीमुपेन्द्रवज्जा कथिता कबोन्द्रैः higt, red by Google