पृष्ठम्:काव्यसंग्रहः.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रुतबोधः । छन्दसां लक्षणं येन श्रुतमात्रेण बुध्यते । तमहं संप्रवक्ष्यामि श्रुतबोधमविस्तरं ॥ १ ॥ संयुक्ताद्यं दीर्घं सानुस्वारं विसर्गसंमिश्रं । विज्ञेयमक्षरं गुरु पादान्तस्थं विकल्पेन ॥ २ ॥ एकमाचो भवेद इस्वो हिमाची दीर्घ उच्चते चिमाचस्तु तो ज्ञेयो व्यंजनं चाईमाचकं ॥ ३ ॥ यस्याः पादे प्रथमे दादश मात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये चतुर्थ के पश्चदश सार्या ॥ ४ ॥ आर्यापूर्वाईसमं द्वितीयमपि भवति यच हंसगते । छन्दोविदस्तदानी' गीतिं साममृतवाणि भाषन्ते ॥ ५ ॥ आर्योत्तरार्द्धतुल्यं प्रथमार्द्धमपि प्रयुक्तं चेत् । कामिनि तामुपगीतिं प्रतिभाषन्ते महाकवयः ॥ ६ ॥ आद्यचतुर्थं पञ्चमकं चेत् । यच गुरु स्यात् साक्षरपंक्तिः ॥ ७ ॥ गुरुचतुष्कं भवति छौ ।

घनकुचयुग्मे शशिवदनासौ ॥ ८ ॥ तुर्यं पञ्चमकं चेद् यत्र स्यालघु बाले । विद्धि मृगनेचे प्रोक्ता सा मदलेखा ॥ ८ ॥ खोके षष्ठं गुरु ज्ञेयं सर्वच लघु पञ्चमं । हिचतुः पादयोर्हस्वं सप्तमं दीर्घमन्ययोः ॥१०॥ आदिगतं तुर्यगतं पञ्चमकं चान्त्यगतं । ख acred by Google