पृष्ठम्:काव्यसंग्रहः.pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टरलं | ब्रह्मा येन कुलालघनियमितो ब्रह्मांडभांडोदरे विष्णु र्येन दशावतारगहने न्यस्तो महासंकटे । रुद्रो येन कपालपानिरटनं भिक्षाटनं कारितः सूर्य्यो भास्यतिः नित्यमेव गगणे तस्मै मनः कर्मणे ॥ ४ ॥ भोगे रोगभयं कुले च्युतिभयं विते म्हपालामयं माने दैन्यभयं बले रिपुभयं रूपे तरुण्या भयं । शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताइयं सवें वस्तु भयान्वितं भुवि म्हणां वैराग्यमेवाभयं ॥ ५ ॥ शशिनि खलु कलंकः कंटकं पद्मनाले युवतिकुचनिपातः पक्कता केशजाले । जलधिजलमपेयं पंडिते निर्धनत्वं वयसि धनविवेको निर्विषेको विधाता ॥ ६ ॥ शशी दिवसधूषरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो न्टपांगणगतः खलो मनसि सप्त शैलामि मे ॥ ७ निःखो वष्टि शतं शती दशशतं लक्षं सहस्राधियो लक्षेशः क्षितिपालतां क्षितिपतिञ्चकेशतां वांछति । चक्रेशः पुनरिंद्रतां सुरपति श्रीमं पदं वाछति ब्रह्मा शैवपदं शिवो हरिपदम् आशावधिं को गतः ॥८॥ इत्यष्टरत्नं समाप्तं ॥ Digt & by Google