पृष्ठम्:काव्यसंग्रहः.pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अरलं । धनेन किं यो न ददाति याचके बलेन किं यश्च रिपून वाधते । श्रुतेन किं यो नच धर्ममाचरेत् किमात्मना यो न जितेंद्रियो भवेत् ॥ ७ ॥ इति सप्तरत्वं समाप्तं ॥ अटरत्नं । अर्थो व्योम तथा नित्यं ब्रह्मर भागे शशिन्ययि । शशो मिःखच विधेयमहरलमिदं क्रमात् || गमो नित्यमरोगिता च प्रिया च भार्थी प्रियवादिनी च । वश्यच पुत्रोऽर्थकरी च विद्या षड्जीवलोकेषु सुखानि तात ॥ १ ॥ व्योमैकान्तविहारिणोषि विहगाः संप्राप्नुवंत्यापदं वध्यन्ते निपुनैरगाधसलिलात् मत्स्याः समुद्रादपि । दुर्नीते हि विधौ कुतः सुचरितं कः स्थानलाभे गुणः कालो हि व्यसनप्रसारितकरो गृह्णाति दूरादपि ॥२॥ नित्यं छेदस्तुणानां क्षितिनखलिखनं पादयोरल्यपूजा दन्ताना मल्पशौचं वसनमलिनता रूक्षता मूर्खजानां । हे सन्ध्ये चापि निद्रा विवसनशयनं ग्रासहासातिरेकः स्वांगे पीठे च वाद्यं हरति धनपतेः केशवस्यापि लक्षी ॥ ३ ॥ by Google Digitzed by