पृष्ठम्:काव्यसंग्रहः.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ सप्तरत्वं । भक्तिश्च किणि शक्तिरात्मदमने संसर्गमुक्तिः खले एते यत्र बसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १ ॥ राजा धर्मविना दिजः शुचिविना ज्ञानं विना योगिनः कान्ता सत्यविना हयो गतिविना भूषा च ज्योतिर्षिना। योद्धा शूरविना तपो ब्रतविना छन्दो विना गीयते भ्राता खेहविना नरो हरिबिना मुंचन्ति शीघ्रं बुधाः ॥ २ ॥ छेद चंदनचूत चम्पकवने रक्षास्ति साकोटक हिंसा हंसमयूरकोकिलकुले काकेष नित्यादरः । मातंगेन खरक्रयः समतुला कर्पूरकापासयोः एषा यत्र विचारणा गुणिगणे देशाय तस्मै नमः ॥ ३ ॥ वृक्षं क्षीणफलं त्यजंन्ति विहगाः शुष्कं सरः सारसाः पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः । निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टश्रियं मंचिणः सर्वे कार्यवशाज्ञ नोभिरमते कस्यास्ति को वल्लभः ॥ ४ ॥ वित्तेन किं वितरणं यदि नास्ति दीने किं सेवया यदि परोपकृतौ न यत्नः । किं संगमेन तनयो यदि नेक्षणीयः किं यौवनेन विरहो यदि वल्लभायाः ॥ ५ ॥ स्वर्गः किं यदि वल्लभा निजवधूः किं वा विभूषा विधिः लावन्धं यदि किं सुधाकरकरैः शृंगारगभी गिरः । मृत्युः किं यदि दुर्जनेश्वनतिः किं धिक् यदि पार्थना प्राप्तेष्टः करिकेतनो यदि भवेत् किं कल्पभूमीरुः ॥ ६॥ Tigered by Google