पृष्ठम्:काव्यसंग्रहः.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । दीप्तांशुर्वः स दिश्यादशिवयुगदशादर्शितद्दादशात्मा संशास्त्यश्वांश्च यस्याशयविदतिशयं दन्दशूका सनाद्यः ॥ १४॥ तीर्थानि व्यर्थकानि ह्रदनदसरसीनिर्झराम्भोजिनीनां नोदन्वन्तो नुदन्ति प्रतिदिनमशुभं शुभ्रपातानुवन्धि 'आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र चातुं यातेऽन्यलोकान् स दिशतु दिवसस्यै कहेतुर्हितं [ वः ॥१५॥ एतत्पातालपङ्कसुतमित्र तमसा साकमुगाढमासीद प्रज्ञाताप्रतक्यें निरवगति तथालक्षणं सुप्तमन्तः । यादृक् सृष्टेः पुरस्ताविशि निशि निखिलं जायते ताहगेव चैलोक्यं यद्दियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥८६॥ डीपे योस्ताचलेस्मिन् भवति खलु सरवापरचोदयाद्रिर् या यामिन्युज्वलेन्द्युतिरिहदिवसोन्यच दीप्तातपः सः । यद्दश्यौ देशकालाविति नियमतोनाभयं देशकाला वव्यात्स स्वप्नभावाहितभुवनहितोहेतुरहामिनोवः ॥१७॥ व्यग्रैरुग्रग्रहोडुग्रसनगुरुतरैर्नोसमग्रैरुदग्रैः प्रत्यग्रेरीषद् रुदयगिरिगतो गोगणैगैरियन् गां । उद्गा ढार्चिर्विलोनामरनगर नगग्रागर्भामिवाहाम् यविधते लपयतु गहनं सग्रहग्रांमणोर्वः ॥ ८८ ॥ योनिः साम्रां विधाता मधुरिपुरजितोधुर्जटिः शङ्करो सौ मृत्युःकालोऽलकायाः पतिरपिधनदः पावकोजातवेदाः। इत्यं संज्ञा डवित्यादिवदमृतभुजां या यहच्छाप्रवृत्तास्ता Digized by Google २१५