पृष्ठम्:काव्यसंग्रहः.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ सूर्यशतकं । द्योतन्ते तानि सामान्ययमपि पुरुषोमण्डलेणुर्यजूंसि । एवं यं वेद वेदचितयमयमयं वेद वेदीसमयो वर्गःस्वर्गापवर्गप्रकृतिरविकृतिः सोस्तु सूर्यः श्रियेवः ॥८६॥ नाकौकः प्रत्यनीकक्ष तिपटुमहसां वासवाग्रेसराणां सर्वेषां साधुपातां जगदिदमदितेररात्मजत्वे समेपि । येनादित्याभिधानं निरतिशयगुणे नात्म निन्यस्तमस्तु स्तुत्यत्रैलोक्यवन्दै स्त्रिदशमुनिगणैः सोंऽशुमान् श्रेयसे वः ॥ १० ॥ भूमिंधान | भिवृष्ट्या जगतिज़लमयों पावनीं संस्मृताव प्यामेयीं दाइशक्ति मुहुरपि यजमानात्मिकाप्रार्थितामां । लीलामाकाश एवामृतकरघटितं ध्वान्तपक्षस्य पर्वण्य् एवं सूर्योष्टभेदो भवइव भवतः पातु विभ्रत् स्वमूर्तिं ॥११॥ प्राक्कालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो भक्त्यात्यकोरुखेदोन तिदिवि विनतासूनुना नीयमानः । सप्ताश्वाप्त।परान्तान्यधिकमधरयन् योजगन्ति स्तुतोऽलं देवैर्दैवः : सपायादपरइव मुरावातिरहां पतिर्वः ॥ १२ ॥ यः स्रष्टापां परस्तादचलवर समभ्युवते हैतु रे को लोकानां यस्त्रयाणां स्थितउपरिपदे दुर्विलंध्येम धांदा सद्यःसिद्ध्यै प्रसन्नद्युतिशुभचतुराशामुखस्तादिभक्तो देधावेधाइवाविष्कृतकमलरुचिः सोर्चिषामाकरोषः ॥१३॥ साद्रिचूर्वीनदीशा दिशति दशदिशोदर्शयन् प्राग् हो यः सादृश्यं दृश्यते नो सदराशतहशि पैदशेयस्य देशे। by Google Digi: zed by