पृष्ठम्:काव्यसंग्रहः.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं ।

२१३

ध्वान्तस्यैवान्तहेतुर्न भवति मलिनैकात्मनःपापानोपि प्राक्पादोपान्तभाजां जनयति नपरम्यङ्गजानां प्रवेोधं ।

कर्ता निःश्रेयसानामपि नतु खलु यः केवलंवासराणां सीव्यादेकोद्यमेच्छाविहितबहुदृहद्दिश्वकाय्याँय्र्यमावः८४॥

खोठल्लोष्टाविचेष्टः श्रितशयनतलो निःसहीभूतदेहः सन्देही प्राणितव्येसपदिदशदिशः प्रेक्ष्माणोऽन्धकाराः । निःश्वासायासनिष्ठ:परमपरवशोजायते जीवलोकः

शोकेनैवान्यलोकोभ्युदयछतिगतेयच सोऽकेवितात्वः८५॥ कामल्लोलोपिलोकांस्तदुपकृतिक्कतावास्थितःखैर्यकोटीं दृणां दृष्टिं विजिहां विदधदपि करोत्यन्तरत्यन्तभद्रां ।

यस्तापस्यापि हेतुर्भवतिनियमिनामेकनिर्वाणदायी

भूयात्सप्रागवस्थाधिकतरपरिणामोदयोऽर्कःश्रियेवः॥८६॥ व्यापत्नतुंत्रकालो व्यभिचरति फलं नौषधीर्टष्टिरिष्टा नेछैस्तुष्यन्ति देवा नहि वहति मरुन्निर्मलाभानि भानि । श्राशाः शान्तानभिन्दन्त्यवधिमुदधयो विश्वति श्झाश्वतःश्झां

यस्मिंस्त्रैलोक्यमेवंनचखतितपतिस्तात्ससूर्यःश्रियेवः८७॥ कैलासे क्वत्तिवासा विहरतिविरहचासदेहोढकान्तः श्रान्तः शेते महाहावधिजलधिविनाछद्मनापद्मनाभः ।

योगोद्योगैकतानी गमयति सकलं वासरं स्वं स्वयम्भू भूरिचैलोक्यचिन्ताश्वतिभुवनविधैौ यच भास्वान् स वोव्थात् ॥ ८८ ॥

एतद्यन्मण्डलं खे तपति दिनकृतस्ताचपृचोऽचींषि यानि