पृष्ठम्:काव्यसंग्रहः.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२. सूर्यशतकं । मण्डलंवः ॥७८॥ तच ण्डांशोरकाण्डत्रिभुवनदहमाशङ्कया धाम शत्वं संहृत्यालोकमाचंप्रलघुनिदधतस्तान्मुदे उद्यद्यद्यानवाप्यां बहुलततमतःपपू विदार्य प्रोद्धि पचपाधविमलमरुणच्छायया विस्फुरन्या । कल्याणानि कियाडः कमलमिव महमण्डलं चण्डभानोर् अन्वीतंतृप्तिहेतोरसचदलिकुलाकारिणा राष्हुणायत्७९ ॥ चक्षुर्दक्षडिषो यक्षतु दहति पुरा पूरयत्येव कामं नास्तं युष्टंमरुद्भिर्यदिव नियमिनां यानपाचं भवाब्धी । यद्दीतश्रान्तिशश्वद्धमपि जगतां भ्रान्तिमद्धान्ति इन्ति ब्रम्नस्याव्याडिरुडक्रियमथचड़िताधायि तन्मण्डलंयः ॥८०॥ सिद्धैः सिद्धान्तमिश्रं श्रितविधिविषुधैश्चारमैयादुगर्भ गीत्या गन्धर्वमुर्मुहुरक्षिपतिभिर्यातुधानैर्यतात्म सायं साध्यैर्मुनीन्द्रेर्मुदिततममनो मोक्षिभिः पक्षपात प्रातः प्रारभ्यमानस्तुतिरवतु रर्विविश्ववंद्योदयोषः ॥८१॥ भासामासनभावाधिकतरपठुलञ्चकवालस्य तापात् छेदादच्छिन्नगच्छतुरगखरपुटन्यासनिःशङ्कटकैः । निःशमस्यन्दनाङ्गं भ्रमण निकषणात्यातु वस्त्रिप्रकार तप्तांशुतत्परीक्षापरव परितः पर्यटन् हाटकाि मोशुष्कं माकनद्या विकसितकमकाम्भोरुहाभाजितन्तुं सुष्टानैवोपभोग्या भवति भृशतरं नन्दनोद्यान लक्ष्मीः । नोशृङ्गानि द्रुतानि द्रुतममर गिरेः कामधौतानि धौता नीवं धाम मार्गे श्रदयति दयवा यः सवोव्यादिनोवः ८३ ॥ Digized by Google