पृष्ठम्:काव्यसंग्रहः.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । यहथ्यम्भोनिधानं धरणिरससुधापामपाचं महद्यद् दिश्यादीशस्य भासां तदविकलमलं मण्ड मङ्गलं वः ॥७३॥ वेलावर्द्धिष्णुसिन्धोः पयइव खमिवागतोग्रग्रहोड़ स्तोकोद्भित्र स्वधिप्रसवमिव मधोरास्यमस्यन् महांसि । प्रातः पुष्पोऽशुभामि प्रशमयतु शिरः शेखरीभूतमद्रेः पौरस्त्यस्योगभस्तेस्तिमिततमतमः खण्डनंमण्डलं वः ॥७४॥ प्रत्युप्तस्तप्तहेमोळवलरुचिश्चलः पद्मरागेन येन ज्यायः किस्कपुष्यं यदलिकुलसितेरम्बरेन्दीवरस्य । कालव्यालस्य चिह्नं महिततममद्दोमूर्ध्नि रत्नं महत्तत् दीप्तांशोः प्रातरव्यात्तद विकलजगन्म राडणं मङ्गलंवः ॥७५॥ कस्वाता तारकानां पतति तनुरवश्यायविन्दुर्यथेन्द्रु विभ्राणा हक् स्मरारेरुरसि मधुरिपोः कौस्तुभोनोगभस्तिः । बड़ेः सापद्भुतैव युतिरुदयगते यच सम्मण्डलं वो मार्तण्डीयं पुनीयादिवि भुवि च तमा॑सीव मुष्यन् महांसि ॥ ७६ ॥

यत्प्राच्यां प्राक्क्षकास्ति प्रभवति च यतः प्रायसावुज्जिड़ाना दिवं मध्ये यदहो भवति ततरुचा येन चीत्याद्यतेऽहः । यत्पर्य्यायेण लोकानवति च जगतां जीवितं यच्च तहो विश्वानुग्राहि विश्वं सृजदपि च रवेर्मण्डलं मुक्तयेस्तु ॥ ७७॥ शुष्यन्यूटान्धकारामकरवसंतयोमारवीणां स्थलीनां येनोत्तताः स्फुटन्तस्तडिति तिलतुलां यान्त्यगेन्द्रायुगान्ते । Digized by Google