पृष्ठम्:काव्यसंग्रहः.pdf/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । बस्याव्यातीब्रभानोः स दिवि भुवि यथा व्यक्तचिह्नो रथोवः ॥ ६८ ॥ एकाहेनैव दीघा त्रिभुवनपदवीं लंघयन् यो लघिष्ठः पृष्ठे मेरोर्गरीयान् दलितमसिहशत्त्वींषि पिंषन् शिरांसि । यः सर्वस्योपरिटादयच पुनरधस्तादिवास्ताद्रिमूर्ति ब्रह्मस्याव्यात्स एवं दूधिगम परिष्यन्दनः स्यन्दनोवः ॥ ६८ ॥ निष्यन्दानां विमानावलिविततदिवां देवहन्दारकानां वृन्दैरानन्दसान्द्रोद्यममपि वहतां विन्दतां वन्दितुं नो । मन्दाकिन्याममन्दः पुलिनभृति मृदुर्मन्द मन्दराभे मन्दारैर्मण्डितारं दधदविदिनकृत्स्यन्दनस्तान्मुदे मः ७० ॥ चक्री चक्रारपंक्तिं हरिरपि च हरीन् धूर्जटिधूंर्ध्वजाग्रान् अक्षं नक्षचनाथोरुणमपि वरुणः कूवराग्रं कुबेरः । रंड: संघः सुराणां अगदुपकुतये नित्यमुक्तस्य यस्य स्तौतिप्रीतिप्रसन्नोन्वहमहिमरुचेः सोबतात्स्यन्दनोवः ७१॥ नेत्रहीनेन मुले विचित परिकरः सिद्धसाध्यैर्मरुद्भिः पादोपान्ते स्तुतोऽलं वस्लिहरिरभसाकर्षनावचवेगः । भ्राम्यम् व्योमोम्ब राशावशिशिरकिरणस्यन्दनः सन्तप्तं वो -दिश्यालक्ष्मी मतुल्यामतुनितमहिमेवोपरोम न्दराद्रिः [॥७२॥ मण्डलवर्णना । यच्यायो वीजमहामपहृततिमिरं चक्षुषामञ्जनं यत् यहारं मुक्तिभाजां यदखिलभुवनज्योतिषामेकमोकः । Digic red by Google