पृष्ठम्:काव्यसंग्रहः.pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । २०६ स्वोष्णो दस्ताम्बु रिक्तप्रकटितपुलिनोपरा स्वर्धुनीवः ॥६३॥ ध्वान्तौघध्वंसदीक्षाविधिगुरु वहता प्राक् सहश्रं कराणाम् अर्यममा यो गरिकाः पदमतुलमुपानीयताध्यासनेन । सान्तानां नितान्तं भरमिष मरुतामक्षमाणां विषोटुं स्कन्धात् स्कन्धं ब्रजन् वो सृजिनविइतये भाश्वतः स्यन्दनोऽस्तु ॥ ६४ ॥ योक्कीभूतान् युगस्य असितुमिव पुरो दन्दशकान् दधानो देधाव्यस्ताम्बुवाहायलिविहितदृहत्पक्षविक्षेपशोभः । साविचः स्यन्दनोऽसौ निरतिशयरयमीनितानूकरेनः क्षेपी यो वो गरुत्मानिव हरतु हरीच्छाविधेयप्र चारः ॥६५॥ धूर्ध्वस्ताग्रग्रहाणि ध्वजपट पवनान्दोलितेन्दुमि दूरं रादौ ग्रासाभिलाषादनुसरति पुनर्दत्तचक्रव्ययानि । श्रान्तावश्वासलाधुतविबुधधुनी निर्झराम्भांसि भद्रं देयासुर्वोदवीयो दिवि दिवसपतेः स्यन्दनप्रस्थितामि ॥६६॥ रक्षां निवध्य प्रतिसववलयैर्योजयन्त्यो युगाग्रं धूस्तम्भे दग्धधूपाः प्रतिहतसुमनो गोचरे कूवरम्य । चर्चाञ्च के ददत्यो मलयजरजसा सिद्धसाध्यस्त्रिसंध्यं वन्दन्ते यं धुमार्गे स दक्षतु दुरितान्यंशुमत्स्यन्दनो वः ॥ ६७॥ नन्तुं नाकालयानाम निशमुपनताम्पद्धतिः पंक्तिरेव क्षोदे नक्षचराशेरकृशरयमिलचक्रपिष्टस्य धूलिः । शेषाशादो हरीणां सुरशिखरिदरीः पूरयनेमिनादो र 27 . Dipted by Google