पृष्ठम्:काव्यसंग्रहः.pdf/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ सूर्यशतकं । वन्देशव्वैति जल्पम् प्रतिदिशमधिपान् पातु पूष्णो ग्रमोर्वः ॥ ५८ ॥ पाशानाशान्तपालादरुण वरुणतो मा ग्रही: प्रग्रहार्थं तृष्णां कृष्णस्य चक्रे जहि हि नहि रथो याति मे नैकचक्रः । योक्तं युग्यं किमुचैःश्रवसमभिलषस्यष्टमं चशनोस् त्यक्तान्यापेक्षविश्वोपक्कृतिरिति रविः शास्ति यं सोऽवताइः ॥ ५८ ॥ नोमूर्च्छा छिद्मवाञ्चः श्रभविवशवपुषमप्यास्य शोषी पान्यः पथ्येतराणि क्षपयतु भवतां भावतोऽग्रेसरः सः । यः संश्रित्यत्रिलोकीमटति पटुतरैः स्थाप्यमानो मयूखैर् आरादादामले खामिवहरितमणिश्यामलाश्वपंक्ति ॥६०॥ शीदन्तोन्त र्निमज्जज्जडखुरमुषलाः सैकते नाकमद्याः स्कन्दन्तः कन्दरासीः कनकशिखरिणो मेखलासु स्खलन्तः । दूरं दुर्वास्थलोका मरकतहशदिस्थासुरो यन्न याताः पूष्णोश्वाः पूरयंस्तैस्तदवतु अवनैहूँ तेनार्गोषः ॥६१॥ पीनोरः प्रेरिताम्रैश्चरमखुरपुटमस्थितैः प्रातरद्रा वादीर्घाङ्शोरुदस्तो हरिभिरुपगतासङ्गनिःशब्दचक्रः । उत्तानानुरुमूवमतिहरभवदिप्रतीप प्रणामः प्रा श्रेयो विधत्तांसवितुरवतरम् व्योमवीथीं रथोवः ६२॥ उत्कीर्णस्वर्णरेणुद्रुतखुरदलितापार्श्वयोः शश्वदश्वैर् श्रश्रान्तथान्तचक क्रमनिखिलमिलनेति निम्नाभरेष | मेरोर्मूर्जन्यमं वो विघटयत रवेरेकडीची रथस्य Dight red by Google