पृष्ठम्:काव्यसंग्रहः.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । २०७ कालोत्कर्षालघुत्वं प्रसभमधिपतौ योजयन् यो दिजानां सेवाप्रीतेन पूष्णा स्वसम इवक्तस्त्रायतां सोऽरुणीवः ॥ ५३॥ शातः श्यामालतायाः परशुरिव तमोरण्यवङ्गेरिवार्चिः प्राप्यये प्रांग्ग्रहीतुं ग्रहकुमुदवनं प्रागुदस्तो ग्रहस्तः । एैक्यं भिन्दन् सुभूम्योरवधिरिव विधातेव विश्वप्रबोधं वाहानां वो विजेता व्यपनयतु विपनाम धामाधिपस्य ॥ ५४॥ पौरस्यस्तोयदतः पवनइव पतन् पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणवद्रव परं पावनं वेदराशेः । सन्ध्यान्हत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनान्दीनिनादः सौरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य ॥५५॥ पर्याप्तं तप्तठासीकर कटकसटीसिष्टशीतेतराजेशा रासीदत् स्यन्दनाश्वानुकृति मरकते पद्मरागायमाणः । यःसोत्कर्षा विभूषां कुरुतइव कुलक्ष्माभृदीशस्य मेरोर् एनांस्यचाय दूरं समयतु स गुरुः काद्रबेयद्विषो वः ॥५६॥ नीत्वाश्वान् सप्तकक्षाइव नियमवशं वेचकल्पप्रतोद स्तू ध्वान्तस्य राशावितरजनइवोत्सारिते दूरभाजि । पूर्वं प्रष्ठो रथस्य क्षितिवदधिपतीन् दर्शयंस्त्रायतां व स्वैलोक्यास्थानदानोद्यतदिवसपतेः प्राक् प्रतीहार पालः ॥ ५७ ॥ . वज्विन् जातं विकाशीक्षणकमलवनं भासिनो भासि वहे तातं नत्वावपार्श्वानय यम द्दिषं राक्षसा वीक्षिताःस्थ । सप्तीन् सिश्च प्रचेतः पवन भज जयं वित्तपा वेदितस्त्वं pigt red by Google