पृष्ठम्:काव्यसंग्रहः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०६ सूर्यशतकं । सूते सूयत्यपीवजडगतिवहतां कन्धराह्रैर्वहद्भिर् वादानां व्यस्थतादः स ममसमइरहेषितं कल्मषाणि ४८ ॥ धुम्बन्तो नीरदालीर्मिजरुचिहरिताः पार्श्वयोः पक्षतुल्या स्तानू तानैः खलीनैः खचितमुखरुचच्योतता लोहितेन । उड्डीयेव ब्रजन्तो वियति गत्तिवशादर्कवाहाः क्रियासुः क्षेमं हेमाद्रिवद्यद्रुमशिखरशिरःश्रेणिशाखाशुका वः ॥४९॥ सारथिवर्णना | प्रातः शैलायबरजनिजवनिकापायसं लक्ष्य लक्ष्मीर् विक्षिप्यापूर्वपुष्पाञ्चलिमुडुनिकरं सूचधारायमाणः । यामेवङ्गेष्ठिवाह्वः कृतरुचिषु चतुर्हेव यातः प्रतिष्ठाम व्यात् प्रस्तावयन् वो जगट्टनमहामाटिकां सूर्यसूतः ॥ ५० ॥ आक्रान्त्यावाचमानं पशुमिव हरिणां वाहकोऽग्योहरीणां भ्राम्यन्तं पक्षपाताञ्जगति समरुचिः सर्वकर्मकसाक्षी । शत्रु नेतनामयजयति वयोज्येष्ठभाबे समषि स्थान निधिर्यः सभवदघनुदे नूतनस्तादनुरुः ॥५१॥ दत्ताद्दूरनमै वियति विनयतो वीक्षितः सिङ्घसंघैः सानाथ्यं सारथिर्वः स दशशतरुचेःसातिरेकं करोत्तु । आपीय प्रातरेव प्रततहिमपयः स्यन्दनीरिन्दुभासो यःकाष्ठादीपनोंग्रे जडितइव भृशं सेवते पृष्ठतोऽकं ॥५२॥ मुञ्चवमीन दिनादौ दिनगमसमये संहरंञ्च स्वतन्द्र स्तोत्रप्रस्थातवीर्य्यो विरतहरिपदाकान्तिवञ्चाभियोगः । Digitzed by Google