पृष्ठम्:काव्यसंग्रहः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । तेजोरूपा परैव त्रिषु भुवनतटेवादधाना व्यवस्थां साश्रीश्रेयांसिदिश्यादशिशिरमहसो भण्डलाम्रोहतावः ४६॥ . २०५ अश्ववर्णना । वः ॥४५॥ रक्षन्त्रक्षुखडेमोपलपटलमलं लाघवादुत्पतन्तः पातायवाणितपवनजवा वाजिनस्ते जगंति । येषां वीतान्यचिह्नोग्वयमपि वहतां मार्गमाख्याति मेरा बुद्यनुद्दाम दीप्तिधुमणिमखिशिलावेदिकाजातवेदाः ॥४४॥ सुष्टा पुष्टेशुपातै रतिनिकटतया दत्तदा हातिरेकैर् एकाहाकांतकृत्स भिदिवपथपृथश्वासशोषाः श्रमेण । तीव्रोदन्याख्वरंतामहितविहतये सप्तयः सप्तसप्ते रम्यासाकाशगङ्गाजलशरलगलावर्जिताग्रानना मत्वाऽन्यान् पार्श्वतोऽश्वान् स्फटिकतटहशद्दष्टदे हा द्रवन्ती व्यस्तेऽहन्धस्तसम्ध्येयमिति मृदुपदा पद्मरागोपलेषु । सादृश्यादृश्यमूर्तिर्मरकतकटके लिष्टसूता सुमेरोर् मूर्धन्यावृत्तिलध्वध्रुवगतिरवतु ब्रह्मवाहावली वः ॥ ४६॥ हेलालोलं वहन्ती विषधरदमनस्याग्रजेनावकृष्टां स्वर्वाहिण्याः सुदूरं अनितजवपयाः स्यन्दनस्य स्वदेन । निर्व्याजं तायमाने हरितिमणिनिजे स्फीतफेनाहितश्रीर् अश्रेयांस्यश्वपङिक्तः समयतु यमुनेवापरा तापनी वः ४७॥ मार्गोपान्ते सुमेरोर्नुवतिकृतनतौ नाकधावां निकाये वीय ब्रीडावतीनां प्रतिकुइरमुखं किन्नरीणां मुखानि । higitzed by Google