पृष्ठम्:काव्यसंग्रहः.pdf/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०४ मूर्यशतकं । सामौ सा नौदयेमारुणितदलपुनर्यौवनानां बनानाम् आलीमालीढपूर्वा परिहतकुहरोपान्तनिम्बातनिम्रा । भावोभावोपशांतिं दिशतु दिनपतेर्भासमाना समाना राज़ी राजीवरेणोः समसमयमुदे तीव यस्या वयस्था ॥ ३८ ॥ उज्जृंभाम्भोरुहाणां प्रभवति पयसां या श्रिये नोष्णताये पुष्णात्यालोकमाचं नतु दिशति दृशां दृश्यमामा विघातं । पूर्वाद्रेरेवपूर्वन्दिवमनु च पुनः पावनी दिङमुखानाम् एनांस्येनीविभासौनुदतुनुतिपदेकास्यदंप्राक्तनीवः ॥३८॥ वाचां वाचस्पतेरप्यचलभिदुचिता चार्यकाणां प्रपंचैर् वैरिंच्यानां तथोच्चारितरुचिरचा माननानां चतुएँ । उच्येतार्थासु वाच्यच्युतिशुचिचरितं यस्य नोचै विविच्य प्राच्यं वर्चश्वकासञ्चिरमुपचिनुताप्तस्य चंडार्चिषो वः ॥४०॥ मूर्धातुरागस्तरुषु किशलयो विद्रुमौघः समुद्रे दिङमातंगोत्तमाङ्गेवभिनवनिहितः सान्द्रसिन्दूररेणुः । सीमित व्योमश्व हेम्बः सुरशिखरिभुवो जायते यः प्रकाशः शोणिम्माऽसौखरांशोरुषसि दिशतु वः शर्म शोभैकदेशः ॥४१॥ अस्ताद्रीशोत्तमांगे श्रितशशिनि तमः कालकूटे निपीते याति व्यक्तिं पुरस्तादरुणकिशलये प्रत्युषः पारिजाते । उद्यत्यारक्तपीताम्बर विशदतरो दीक्षिता तीक्ष्णमानोर् लक्ष्मी लक्ष्मीरिवास्तु स्फुटकमलपुटायाश्रया श्रेयसे वः ॥४२॥ मोदन्यान् जन्मभूमिर्णतदुदरभुवो वान्धवाः कौस्तुभाया यस्याः पाणौ न पद्मं नच नरकरिपूरस्थलीवासवेश्म | Tigit red by Google