पृष्ठम्:काव्यसंग्रहः.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । वध्याद् अस्य सिद्धाञ्जन विधिरपरः प्राक्तनोर्षिः प्रचारः ॥ ३२ ॥ भूत्वा अम्भस्य भेः ककुभि परिभवारम्भभूः शुभ्रभानोर विवाणा वधुभावं प्रसभमभिनवांभो जजृम्भा प्रगल्भा | भूषाभूरिष्ठशोभाचिभुवनभवनस्याशुवैभाकरी माग् विभ्रान्तिभ्राजमाना बिभवतु विभवोद्भूतये सा विभा वः संसक्तंसिक्तमूलादभिनवभुबनोद्यानकौतूहलिन्धा [॥३३॥ यामिन्या कन्धयेषामृतकर कलशावर्जिते नाम्तेन । अर्कामोकः क्रियादो मुदमुदयशिरश्चक्रषालालवालाद् उद्यन्वालप्रवालप्रतिमरुचिरहः पादपप्राक्प्रवालः ॥ ३४ ॥ भिन्नं भासारुणस्य क्वचिद्भिनवया विद्रुमाणां त्विषेव भिनं नक्षत्ररत्लद्युतिनिकरकरालान्तरालं वचिच अन्तर्निःशेषकृष्णप्रियमुदधिमिव ध्वान्तराशिं पिवंस्ता दौर्बः पूर्वोप्यपूर्वोऽभिरिव भवष्टये कवभासः ॥ ३५॥ गन्धर्वैर्गद्यपश्चव्यतिकरितवचो हृद्यमातोद्यवाद्यैर् यो देवो नारदायै मुनिभिरभिनुतो वेदवेद्यैर्विभिद्य । आसाद्यापाद्यते यं पुनरपि च जगद्यौवनं सद्यउद्यन् उद्योतोद्योतितचौर्थत दिवसकृतो साववद्या निवोऽद्य ॥ ३६॥ चंद्रकांततिमिरतया भानवात्तारकाणाम् एणाङ्कालोकलोपादुपहतमइसामोषधीनां लयेन । आरामेथ्यमाणाक्षणमुदयतटांतर्हितस्याहिमांशीर आभाप्राभातकीवोऽवसुनतु नितरां तावदाविर्भवंती ॥ ३७॥ Digized by Google २०३