पृष्ठम्:काव्यसंग्रहः.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ सूर्यशतकं । माञ्जिष्ठी प्रष्ठवाचावलिबिश्वतशिरञ्चामरालीनु लोकौर् आशयालोकितैवं सवितुरघनुदे स्तात् प्रभाते प्रभा वः ॥ २७ ॥ ध्वान्तध्वंसं विधत्ते न तपति नितरां नातिरूपं व्यक्ति न्यक्त्वं नीत्वापि नक्तं न वितरतितरां तावदहस्त्विषं यः । स प्रातर्माव्यरंसीदसकलपटिमा पूरयन् युष्मदाशा आशाकाशावकाशावतरणतरुणप्रक मोऽर्कप्रकाशः ॥२८॥ तीव्रं निर्वाणहेतुर्यदपि च विपुलं यत् प्रकर्षेण चाच प्रत्यक्षं यत् परोक्षं यदि यदपरं नश्वरं शाश्वत । यत् सर्वस्य प्रसिद्धं जगति कतिपये योगिनो यहिदन्ति ज्योतिस्तद्दिप्रकारं सवितुरवतु वो वाच्यमाभ्यन्तरच्च॥२८॥ रत्नानां मण्डलाय प्रभवति नियते देशलब्धावकाशं वऱ्हेर्दावादिदग्धं निञञडिमतया कर्तुमानन्दमिन्दोः । यत्तु चैलोक्यभूषाविधिरघदहनं ह्लादिरच्याशु तो वाहुल्योत्पाद्य कार्याधिकतरमवतादेकमेवार्कतेजः ॥३०॥ मीलञ्च क्षुर्विजिश्रुतिजडरसनं विनितघ्राणवृत्ति स्वव्यापाराक्षमत्वक् परिमुषितमनःश्वासमाचावशेषं । विखस्तानं पतित्वा स्वपदपहर ताद श्रियं योऽर्कजम्मा कालव्यालावलीढं जगदगदइवोत्थापयन् प्राक् प्रतापः निःशेषं नैशमम्भःप्रसभमपनुदन्नश्रुले शानुकारि [॥ ३१ ॥ स्तोकस्तोकापनीतारुणरुचिरचिरादस्तदोषानुषङ्गः । दाता हृष्टिं प्रसन्त्रां चिभवननयनस्याशु युष्मविरुद्धं Digi: red by Google