पृष्ठम्:काव्यसंग्रहः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । क्ष्मां क्षेपीयः क्षपांभः शिशिरतरतलस्पर्शतर्षाहतेव द्रागाभानेतुमाशादिरदकरसरः पुष्कराणीव बोधं । प्रातः प्रोसंध्य विष्णोः पदमपि घृणये वातिवेगाहवीय स्युद्दामचोतमाना दहतु दिनपतेर्दुर्निमितं युतिः ॥२२॥ नोकल्यापायवायोरदयरयदलक्ष्माधरस्यापि गम्या गाढोद्गीर्णोज्वलश्रीरहनि म रहिता नो तमः कज्जलेन । प्राप्तोत्पत्तिः पतङ्गान्त्र पुनरुपगता मोषमुष्यत्विषो यो वर्तिः सैवान्यरूपा सुख्यतु निखिलद्दीपदीपस्य दीप्तिः निःशेषाशावपूरप्रवणगुरुगुणञ्चाघनीय स्वरूपा [ ॥ २३॥ पर्याप्तं नोदयादौ दिनगमसमयोपशवेऽप्युनतेव । अत्यन्तं यानभिज्ञा क्षणमपि तमसा साकमेकष वस्तुं अध्रस्येचा रुचिर्वो रुचिरिव रुचितस्याप्तये वस्तुनोऽस्तु ॥२४॥ विवाणः शक्तिमाशु प्रशमितवलबत्तारकौर्जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासं । श्रदध्यादन्धकारे रतिमतिशयिनीमावहन् वीक्षणानां बालो लक्ष्मीमपारामपरइव गुद्दोऽहर्पतेरातपो वः ॥ २५ ॥ ज्योत्सांशात्सपाण्डुद्युतितिमिरमसीशेषकरूमाषमीषज् जृम्भोद्भूतेन पिङ्गं सरसिजरजसा सन्ध्यया शोणशोचिः । प्रातः प्रारम्भकाले सकलमिव जगचित्रमुन्मीलयन्तो कान्तिस्तीचत्विषोक्षांमुदमुपनयताचूलिकेषातलांवः २६॥ आयान्ती किं सुमेरोः सरणिररुणिता पद्मरागैःपरागैर् होस्वित् स्वस्य माहारजनिविरचिता वैअञ्चन्ती रथस्य | य Digi: red by २०१ Google