पृष्ठम्:काव्यसंग्रहः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० सूर्यशतकं । २ कृष्येण ध्वान्तकृष्णस्वतनुपरिभवचसुनेव स्तुतोलं चाणायस्तासनीयानपितिमिररिपोः सत्विषामुहमोवः १६| विस्तीर्णं व्योमदीर्घाः सपदिदश दिशोव्यस्त वेलाम्भसोब्धीन् कुर्वद्भिदृश्यमानां नगनगरगणाभोगपृथ्वीश्च पृथीं। पद्मिन्युच्छास्यते यैरुषसि जगदपि ध्वंसयित्वातमिश्रा मुश्रावि श्रंसयन्तु द्रुतमनभिमतं ते सहस्रत्विषो वः ॥१७॥ अस्तव्यस्तत्वशून्यो निजरुचिरनिशानश्वरः कर्तुमीशो विश्वं वेश्मेव दीपः प्रतिततिमिरं यः प्रदेशे स्थितोपि । दिक्कालापेक्षयासौ त्रिभुवणमटतस्तिग्मभानोर्नवास्यां यातःशातकतव्यां दिशिदिशतु शिवं सोर्चिषामुहमोवः १८ ॥ मागान्वानं मृणाली मुरितिद्यथेवाप्रविष्टोहिलोकं लोकालोकस्य पार्श्व प्रतपति न परं यस्तदास्थार्थमेव । ऊं ब्रह्माण्डखण्ड स्फुटनभयपरित्यक्तदेयसी स्वेच्छावश्यावकाशावधिरवतु सवस्तापनोरोचिरोघः ॥१८॥ अश्यामः कालएको न भवति भुवमान्तेषि बीतेऽन्धकारे सद्यः प्रालेयपादो न विलयमचलञ्चन्द्रसाञ्चाभ्युपैति । वडःसिद्धांजलीनां नहि कुमुदवनस्यापि यचोज्जिहाने तत्प्रातः प्रेक्षणीयं दिशतु दिनपतेर्धाम कामाधिकं वः ॥२०॥ यत्कांतिं पंकजानां न हरति कुरुते प्रत्युताधिक्यरम्यां नोधत्ते तारकाभां तिरयति नितरामाशु यनित्यमेव । कर्तुंनालं निमेषंदिवसमपिपरं यत्तदेकं चिलोक्याश् चक्षुः सामान्यचक्षुर्विसदृशमघभिद्धा स्वतस्ताम्म होवः ॥ २१ ॥ Digized by Google