पृष्ठम्:काव्यसंग्रहः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । प्रपाते वीथ्य एव । धारा रायोऽधमायापदिसपदिकरालम्बभूताः सत्यालोकैकदीपास्त्रिदिवपतिपुरस्थितौ निर्वासोद्योगियोगिप्रगमनिजतनुवारि वेषायमाणा स्वायन्तांतीव्रभानोदिवसमुखसुखारायः करमपाडः ॥ ११ ॥ प्राचि प्रागाचरन्त्योऽनतिचिरमचले चारुचूडामणि वं मुञ्चन्त्योरोचणाम्बुप्रचुरमिव दिशामुचकैचर्चनाय । चाटूकैंचकनामां चतुरमथि चलै र्लोच नै रर्थमा नाश् चेष्टन्तांचिन्तितानामुचितमचरमा चण्डरोचीरुचोवः ॥ १२॥ एकं ज्योतिर्दृशौ द्वे चिजगति गदितान्यन्वजास्यश्चतुर्भिर् = भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि । युष्माकं तानि सप्तचिदशमुनिनुसान्धष्टदिग्भाजि भानोर् यान्ति प्राज्ञे नवत्वं दश दधतु शिवंदीधिंतीनां शतानि १३॥ आवृत्तिभ्रान्तविश्वाः श्रममिव दधतः शोषिणः स्वोष्मणैव ग्रीष्मे दावाग्नितप्ता इव रसमसलद्ये धरिच्या धयन्ति । ते प्रावृष्यात्तपानातिशयरुज इवोद्दान्ततोया हिमतौ मार्त्तण्डस्य प्रचण्डास्विरमशुभभिदे भीषवो वो भवन्तु ॥ १४॥ तन्वाना दिग्वधूनां समधिकमधुरालोकरम्यामवस्था मारुढप्रौढिलेशोत्कलितकपिलिमालङ्कृतिः केवलैव । उज्जम्भाम्भोजनेचप्रतिनि दिनमुखे किञ्चिद् द्भिद्यमाना श्मश्रुश्रेणीव तासां दिशतु दशशती शर्म घर्मत्विषो वः ॥ १५ ॥ मौलीन्दोमे॑वमोषीयुतिमिति सृषभान यः शतिनेव प्रत्ययोध्याटिताम्भोरुहकुहरगुहासुस्थितेनेव धाचा ।

Digit zed by Google १९६