पृष्ठम्:काव्यसंग्रहः.pdf/२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । पक्षछेदणामृत दो दर्शवम् प्रातर आतावस्तीभानोरमभिमतनुर्द साजभब्युहमी वः ॥ ५॥ शीघ्राणाङत्रिपाणीन् अणिभिरपघनैर्घर्घराव्यक्तधीषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । घर्मशोस्तस्य वोऽन्त दिगुणघन घृणानिधनिर्विग्रहत्तेर् दत्तार्थाः सिद्धसंधैर्विदधतु घृषयः शीघ्रमंधोविघातं ॥६॥ विभ्राणा वामनत्वं प्रथममथतयैवांशवः प्रांवो वः क्रान्ताकाशान्तरालास्तदनु दश दिशः पूरयन्तस्ततोपि । ध्वान्तादाछिय देवद्दिष व वलितो विश्वमा श्वश्रवानाः कृच्छ्रान्युच्छ्रायहेलावइसितहरयो हारिदश्वा हरन्तु ॥ ७॥ उहाटेनारुणिम्मा विदधति बहुलं येऽरुण स्यारुणत्वं मूतौ खलीनक्षतरुधिररुचो ये रथाश्वाननेषु । शैलानां शेखरत्वं श्रितशिखरिशिखास्तम्बते ये दिशन्तु प्रॆखन्तः खे खरांशोः खचितदिनमुखास्तेमयूखाः सुखंवः ॥ ८॥ दत्तानन्दाः प्रजानां समुचितसमयाटसृष्टैः पयोभिः पूर्वाहे विप्रकीर्णा दिशि दिशि विरमत्यहि संहारभाजः । दीप्तांशोर्दीर्घदुःखप्रभवभवभयोदम्बदुत्तारनावो गावी षःपावनानां परमपरिमितां प्रीतिमुत्पादयन्तु वन्धध्वंसैकहेतं शिरसि नतिषशावञ्चसन्ध्याचलीनां लोकानां ये प्रबोधं विदधति विपुलाम्भोजवण्डाशयेव । ते युष्माकं स्वचित्तप्रथिम पृथुतरप्रार्थनाकल्पवृक्षाः कल्पन्तां निर्विकल्पं दिनकर किरणाः केतवः कल्मषस्य १०॥ higit red by Google C