पृष्ठम्:काव्यसंग्रहः.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सूर्यशतकं । रश्मिवर्णनं ॥ जम्भारातीभ कुम्मोद्भवमिष दधतः सान्द्रसिन्दूररेणुं रक्ताः सक्तैरिवौघैरुदयगिरितटीधासुधाराद्रवस्य । आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥१॥ भक्तिप्राय दातुं मुकुलपुटकुटीकोटरकोडलीमां. लक्ष्मीमाकटुकामाइव कमलवनोहाटनं कुर्वते थे । कालाकारान्धकारानमपतितजगत्साध्वसध्वंसकल्याः कल्याणं वः क्रियासुः किसस्तयरुचयस्ते करा भास्करस्य ॥२॥ गर्भवम्भोरुघाणां शिखरिषु च शिताग्रेषु तुख्यं पतन्तः प्रारम्भे वासरस्य व्यपरतिसमये चैकरुपास्तथैव । निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनमानणे यान्तु युष्मान् उष्मानं सन्तताध्वश्रमजमिव भृशं विश्वतो बभ्रपादाः ॥३॥ प्रभ्रस्यत्युत्तरीयत्विपि तमसि समुद्दीव्य वीतादृतीन् प्राग् जन्तूंस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् । ते सान्द्रीभूय सद्यः कमविशददशाशादशालीविशालं शश्वत्सम्पादयन्तो ऽम्बरममलमलं मंङ्गलं बो दिशन्तु ॥ ४ ॥ न्यक् कुर्वन्त्रीषधीशे मुषितरुचि शुभेवौषधीः प्रोषिताभा भास्वडावोहतेन प्रथममिव कृताभ्युतिः पावकेन । Digized by Google