पृष्ठम्:काव्यसंग्रहः.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ वैराग्यशतकं । कपालं यस्योच्चैर्विनिहितमलङ्कारविधये । ऋऋभिः प्राणचाणप्रवणमतिभिः केचिदधुना नमद्भिः कः पुंसामयमतुलदर्पज्वरभरः ॥ १८ ॥ यदा किबिज्जोहं दिइव मदान्धः समभवं तदा सर्वज्ञोस्मीत्यभवदवलिप्तं मम मनः । यदा किञ्चिकिचहरुजनसकाशादधिगतं तदा मूर्खोस्मीति ज्वरदय मदो मे व्यपगतः ॥ १०० ॥ माने चाघिनि सण्डिते च वसुनि व्यर्षे प्रयातेऽर्बिनि क्षीखे बन्धुजने गते परिजने मष्टे शनैर्यौवने । युक्तं केवलमेतदेव सुधियां यज्जहुकन्यापयः पूतग्रावगिरीन्द्रकन्दरदरीकु निवासः कचित् ॥१.०१॥ इति श्रीभर्तृहरिविरचितं वैराग्यशतकं समाप्तं | Digi: zed by Google