पृष्ठम्:काव्यसंग्रहः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । १८५ हो भ्रष्टः कायस्तदपि मरणोपायचकितः ॥ १३ ॥ हिंसाशून्यमयमलभ्यमशमं वायुः कृतो वेधसा व्यालानां मशवस्तृणाकुरभुजः पुष्टाः स्थलीशायिनः । संसारार्णवलंघनक्षमधियां हत्तिः कृता सा ढां यामग्वेषयतां प्रयान्ति सहसा सर्वे समाप्तिं गुणाः ॥ १४ ॥ क्लशः काणः खलः श्रवनरहितः पुरुविकलो बसी पूयक्तिवः लमिकुलशतैराहततमुः । क्षुधाक्षामो जीर्णः पिवर्दिशः शुनीमन्वेति श्वा इतमपि मिहन्त्येव मदनः ॥ ८५॥ मृत्पिण्डो जलरेख्या वलयितः सर्वोप्ययं नम्बः स्वानीः कृत्य तमेव संयुगशतैराज्ञां गया भुञ्जते । दच्यन्ते ददतोचवा किमपरे क्षुद्रा दरिद्रा भृशं धिग्धिक्का पुरुषाधमान्ध नलवन्तेभ्योपि वांइन्सि ये ॥८६॥ ददतु ददतु गालीर्गालिमन्तो भवन्ती वयमपि तदभावाङ्गालिदानेऽसमर्थाः । जगति विदितमेतद्दीयते विद्यमानं नहि शशकविषाणं कोपि कस्मै ददाति ॥ १७ ॥ पुरा विदत्तासीदमलिनधियां केशइतये गता कालेनासौविषयसुखसिद्धौ विषय | इदानीं संप्रेक्ष्य क्षितिलवभुजः शास्त्रविमुखा हो कष्टं सापि प्रतिदिनमधोधः प्रविशति ॥८॥ स जातः कोप्यासीन्मदनरिपुणा मूर्ध्नि धवलं Digt: red by Google Digized