पृष्ठम्:काव्यसंग्रहः.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४ वैराग्यशतकं । तदा हृष्टं तारामयमिदमशेवं जगदिति । इदानीमस्माकं पठतरविवेकाननजुषां समीभूता डष्टित्रिभुवनमपि ब्रह्म मनुते ॥ ८८ ॥ रम्याञ्चन्द्रमरीचयस्तृयवती रम्या वनान्तस्थली रम्यं साधुसभासमागमसुखं काव्येषु रम्याः कथाः । कोपोपाहतवास्पविन्दुतरखं रम्यं प्रियाया मुखं सर्वं रम्यमनित्यतामधिगतं चित्तेन किश्चित्तु न ॥८६॥ भिक्षाशी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा हानादानविभिन्नवर्णरहितः कश्चित्तपस्वी स्थितः । रम्याकीर्णविशीर्ण जीर्णवसनैरास्यूतकन्याधरो निर्माणो निरहंकृतिः समसुधाभोगैकबस्पृहः ॥१०॥ मातर्मेदिनि तात मारुत सखे ज्योतिः स्वबन्धो जल भ्रातयम निबहरष भवतामग्रे प्रणामाञ्जलिः । युष्मत्सङ्गवशीपजातसुकतोक स्फरनिर्मण ज्वालापास्तसमस्तमोहमहिमा लोये परब्रह्मणि ॥ ११ ॥ स्वादिष्ठं मधुनो घृताञ्च रसवद्यत् प्रववत्यक्षरं.. दैवीवागतात्मनो रसवतस्तेनैव तृप्ता वयं । कुक्षौ यावदिमे भवन्ति धृतये भिक्षाहताः सक्तवः तावद्दास्यकृतार्जनैर्नहि धनैर्वृत्तिं समीहामहे ॥१२॥ निष्टत्ता भोगेच्छा पुरुषबहुमानो विगलितः समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः । शनैर्य त्यानं घनतिमिररुले च नयने. Digized by Google