पृष्ठम्:काव्यसंग्रहः.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । १९३ विभोत्वां प्रसीदेत्याकोशनिमिषमिव मेष्यामि दिवसान् ॥ ८२ ॥ खात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्थयित्वा ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावशय्यानिषणः । आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात् स्मरारे दुःखं मोठ्ये कदाहं समकरचरणे पुंसि सेवासमुत्वं ॥८३॥ मही शय्या शय्या विपुलमुपधानं भुजलता . वितानं चाकाशं व्यजनममुकूलोयमनिलः । स्फुरहोपञ्चन्द्रो विरतिवनितासङ्गमुदितः सुखं शान्तः शेते मुनिरतनुभूतिêपइव ॥ ८४ ॥ अवधूतचर्या ॥ कौपीमं शतखण्डजर्जरतरं कन्या पुनस्तादृशी नैश्चिन्त्यं निरपेक्ष्य भैक्षमशनं निद्रा श्मशाने वने । स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा स्वैयें योगमहोत्सवेपि च यदि पैलोकराज्येन किं ॥८३॥ भूः पर्यंको निजभुजलता कन्दुकः खं वितानं दीपचन्द्रो विरतिवनितालब्धसङ्गप्रमोदः । दिक्कान्ताभिः यवनचमरैर्वीज्यमानः समन्तात् भिक्षुः शेते न्ढपद्रव भुवि त्यक्तसर्वस्पृहोपि ॥ ८ ॥ ब्रह्माण्डो मण्डलीमार्च को लोभोयं मनस्विनः । शफरीस्फुरितेनान्धेः क्षुब्धता जातु जायते ॥ ८७ ॥ यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं म by Google Digi: zed by