पृष्ठम्:काव्यसंग्रहः.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८२ वैराग्यशतकं । नैवास्माकं नयनपदवीं श्रोचमागं गतोवा । योयं धते विषयकरिणीगाढगूढाभिमानः क्षीवस्थान्तःकरणकरिणः संयमालानलीलां ॥ ७७ ॥ जीर्णाएव मनीरस्थाच हृदये यातं च तद्यौवनं चंताङ्गेषु गुणाञ्च बन्ध्यफलतां याता गुणज्ञैर्विना । किं युक्तं सहसाभ्युपैति बलवान् कालः कृतान्तोऽक्षमी यज्ञातं मदनान्तकांघ्रियुगलं मुक्तास्तिनान्यागतिः ॥७८४ महेश्वरे वा जगतामधीश्वरे अनार्दने वा जगदन्तरात्मनि । न वस्तुतो मे प्रतिपत्तिरस्ति तथापि भक्तिस्तरुणेन्दुशेखरे ॥ ७९ ॥ स्फुरत्स्फारज्योत्स्नाधवलिततले सुखासीनाः शान्तध्वनिषु रजनीषु सुसरितः । भवाभोगोभनाः शिवशिवशिवेत्युद्धिवचसः कदा यास्यामोऽन्तर्गतबहुलवा स्पाकुलहशः ॥ ८०. वितीर्णे सर्वस्वे तरुणकरुणा पूर्ण हृदयास् तरन्तः संसारं विरसपरिणामावधिगतं । कदा पुण्यारण्ये परिगतशरञ्चन्द्रकिरणास चियामा नेष्यामोहरचरणचित्तैकशरणाः ॥ ८१ ॥ कदा वाराणस्याममरतटिनीरोधसि वसन् वसानः कौपीने शिरसि निधानोञ्जलिपुटं । अये गौरीनाथ चिपुरहरशम्मो चिणयन क्वाचि पुलिने cgtones Google Digized by