पृष्ठम्:काव्यसंग्रहः.pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । स्थानं जरापरिभवस्य तदेव पुंसां । आरोपितास्थिकलशं परिहृत्य यान्ति चाण्डालकूपमिव दूरतरं तरुण्यः ॥ ७२ ॥ यावत्स्वस्थमिदं शरीरमरुजं यावञ्जरा दूरतो यावच्चेन्द्रियशक्तिरप्रतिहता यावत् क्षयोनायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नोमहान् सन्दीप्ते भवने `तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ७३ ॥ तपस्यन्तः सन्तः किमधिनिषसामः सुरनों गुणोदारान्दारानुत परिचरामः सविषयान् । पिवामः शास्त्रौघानुत विविधकाव्याबतरसान् न विद्मः किं कुर्मः कतिपयमिमेषायुषि अने ॥ ७४ ॥ दुराराध्यः स्वामी तुरगचलचित्ताः क्षितिभुजो वयच्च स्थूलेछा सुमइति पदे वञ्चमनसः । जरादेहे मृत्युईरति दयितं जीवितमिदं सखे नान्यच्छ्रेयोजगति विदुषामच तपसः ॥ ७५ रम्यं इर्म्यतलं न किं वसतये श्राव्यं नगेयादिकं किं वा प्राणसमासमागमसुखं नैवाधिकं प्रीतये । किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपांकुर छायाचचलमाकलय्य सततं सन्तो वनान्तङ्गताः ॥ ७६ ॥ शिवार्चनपञ्चतिः ॥ सारं चिभुवनमिदं चिम्बतां ताततादृङ... higitzed by Google १९१