पृष्ठम्:काव्यसंग्रहः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० वैराग्यशतकं । लेहोन बन्धुषु च मन्मथजा विकाराः । संसर्गदोषरहिताविजना वनान्ता वैराग्यमस्ति किमतः परमर्थनीयं ॥ ६७ ॥ तस्मादनन्तमजरं परमाविकासि तत्रय चिन्तय किमेभिरसद्दिकल्पः । यस्यानुषङ्गियइमे भुवनाधिपत्य भोगादयः कृपणलोकमता भवन्ति ॥ ६८ ॥ पातालमाविशसि यासि नभोविललंघ्य दिङ्मण्डलं भ्रमसि मानस चापलेन । भ्रान्त्यापि जातु विमलं कथमात्मलीनं न ब्रह्म संस्मरसि निर्वृतिमेसि केन ॥ ६८ ॥ नित्यानित्यविचारः । किं देवैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः स्वर्गग्राम कुटीनिवासफलदैः कर्मक्रियाविभ्रमैः मुक्तैकं भवदुःखभाररचनाविध्वंसकालानलं स्वात्मानन्दपदप्रकाशकलनं शेषा वणिगृहत्तयः ॥ ७९ ॥ गांचं ऋचतं गतिर्विगलिता भ्रष्टा च दन्तावली दृष्टिं नश्यति वर्ऋते बधिरता वक्त्रं च लालायते । वाक्यं नाद्रियते च बान्धवजनोभार्या न शुश्रूषते हा कष्टं पुरुषस्य जीर्खवयसः पुत्रोप्यमिचायते ॥ ७१ ॥ वर्णं सितं समववीत्र्य शिरोरुहाणां Google