पृष्ठम्:काव्यसंग्रहः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतम्बन्ति च । इत्यं मानधनातिदूरमुभवीरप्यावयोरन्तरं वयस्मासु पराङमुखीसि वयमध्येकान्ततोनिस्पृहाः ॥४८॥ अहो वा हारे वा वलयति रिपौवा सुहृदि वा मखौ वा लोने वा कुसमशयने वा हशदि वा । तृखे वा स्वैखे वा मम समहशो यान्ति दिवसाः कचित्पुस्येऽर ये शिवशिवशिवेति प्रलपतः ॥ ५० ॥ एकाकी निस्पृहः शान्तः पाणिपाचोदिगम्बरः । कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ५१ ॥ पाणि पाचयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां यत्तु क्वापि निषीदतां वहुवणं विश्वं मुहुः पश्यतां । अत्यागेपि तमोरखण्ड परमानन्दायबोधस्पृहां मर्त्यः कोपि शिवप्रसादसुलभां संपत्स्यते योगिनां ॥५२॥ अर्थानामीशिषे त्वं वयमपि च गिरामीमहे यावदर्थं रस्त्वं वादिदर्पज्वरशमनविधावक्षयं पाटवं ते । सेवन्ते त्वां धनाढ्या मतिमलहतये मामपि श्रीतुकामा सय्यप्यास्था न ते चेत्त्वयि मम नितरामेव राजन् गतासीत् वयमिह परितुष्टा वस्कलैस्त्वं दुकूलैः समझ परितोषो निर्विशेषो विशेषः । • [॥५३॥ सतु भवतु दरिद्रो यस्य तृष्णा विशाला मनसि च परितुष्टे कोर्यवान् को दरिद्रः ॥ ५४॥ फलमलमशनाय स्वादु पानाय तोयं Digitzed by Google