पृष्ठम्:काव्यसंग्रहः.pdf/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतकं । खगायैः करिकुम्भपीठदमनैर्माकं न नीतं यशः । कान्ताकोमलपलवाधररसः पीतो न चन्द्रोदये तारुण्यजतमेव निष्फलमही शून्यालये दोपवत् ॥ ४५ ॥ विद्या नाधिगता कलकरहिता वितं च मोपार्जितं । शुश्रूषापि समाहितेन मनसा पिचोर्न संपादिता ॥४४॥ आलोलायतलोचनायुवतयः स्वप्नेपि नालिङ्गिताः । कालोयं परपिण्डलोलुपतया काकैरिव प्रेषितः ॥ ४५ ॥ वयं येभ्यो जातास्चिरपरिगताएव खलु ते समायेषां हवाः स्मृतिविषयतां तेपि गमिताः । इदानीमेतेस्मत्प्रतिदिवसमापन पतना गता तल्यावस्थां सिकति निनदीतीरतरुभिः ॥ १६ ॥ आयुर्वर्षशत नृणां परिमितं राजौ त तं तस्यार्द्धस्य परस्य चार्डमपरं बालत्वदृडन्वयोः । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरत्रचन्चलतरे सौख्यं कुतः प्राणिनां ॥४७॥ क्षणं वालो भूत्वा क्षणमपि युवा कामर सिकः क्षणं वित्तैनः क्षणमपि च संपूर्णविभवः । अराजीर्णैरङ्गैर्नटइव वलीमण्डिततनुः नरः संसारान्ते विशति यमधानीयवनिकां ॥४८॥ यतिन्टपतिसम्बादः ॥ त्वं राजा वयमप्युपासितगुरुः प्रचाभिमानोन्नगाः Digized by Google