पृष्ठम्:काव्यसंग्रहः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैराग्यशतक ।

१८१

श्रजानन्माहात्म्यम्यतति शखभस्तीब्रदहने

समीनोप्यज्ञानाद्दडिशयुतमश्नाति पिशितं । विजानन्तो ह्येते वयमिह विपञ्जालपटलान्

न मुच्चामः कामानइह गइनो मोहमहिमा ॥ १७ ॥ तुङ्ग वेश्म सुताः सतामभिमताः संख्यातिगाः संपदः कल्याणी दयिता वयञ्च नवमित्यज्ञानमूढो जनः । मत्वा विश्वमनश्वरन्त्रिविशते संसारकारागृहे

संदृश्य क्षणभङ्गरं तदखिलं धन्यस्तु संन्यस्यति ॥ १८ ॥

याञ्जादैन्यदूषणं ॥

दीनादीनमुखैः स्वकीयशिशुकैराछष्टजीर्णाम्बरां क्रोशङ्गिः क्षुधितैर्निरत्नजठरां दृश्येत चेङ्गेहिनीं । याच्ञाभङ्गभयेन गङ्गदगलस्तद्दद्दिलीनाक्षरं

कोदे हीति वदेत्खदग्धजठरस्यार्थे मनस्वी पुमान् ॥१९॥ श्रभिमतमहामानग्रन्धिप्रभेदपटीयसी

गुरुतरगुणग्रामाम्भोजस्फुटोज्ज्वलचन्द्रिका । विपुखविलसल्लज्जावल्लीविदारकुठारिका

जठरपिठरी दुष्यूरेयं करोति विडम्बनां ॥ २० ॥ पुण्यग्रामे वने वा महति शितपटच्छ्त्रपालीकपालीम्

श्रादाय न्यायगर्भे द्दिजहुतहुतभुग्धूमधूखोपकण्ठं । द्वारं द्वारं प्रविष्ठो वरमुदरदरीपूरणाय क्षुधार्तो मानीग्राणीसनाथो नपुनरनुदिनं तुख्यकुख्येषुदीनः॥२१॥