पृष्ठम्:काव्यसंग्रहः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८०

वैराग्यशतक ।

विषयपरित्यागविडम्बना ॥

अवश्यं यातारश्विरतरमुषित्वापि विषया

वियोगे को भेदस्यजति न जनो यत्खयममून्। व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः स्वयन्त्यक्तास्वेते शममुखमनन्तं विदधति ॥ १२॥

ब्रह्मज्ञानविवेकनिर्मखधियः कुर्वन्त्यही दुष्करं यन्मुच्चन्युपभोगभाड्यपि धनान्येकान्ततो निस्पृहाः ।

सम्प्राप्तानि पुरा न संम्प्रति न च प्राप्तौ दृढप्रत्ययो वांछामाचपरिग्रहाण्यपि परित्यकुत्र शक्तावयं ॥ १३ ॥

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायताम् श्रानन्दाश्रुकणान्पिवन्ति शकुना निःशङ्मङ्गेशयाः । अस्माकं तु मनोरथोपरचितप्रासादवापीतट

क्रीडाकाननकेखिकौतुकजुषामायुः परं क्षीयते ॥ १४॥ स्तनौ मांसग्रंन्धी कनकक

मुखं श्लेषागारं तदपि च शशाङ्गेन तुखितं ।

स्रवन्मूचखिन्नं करिवरकरस्यर्डि जघनं मुहुर्निन्द्यं रूपं कविवरविशेषैर्गुरु छतं ॥ १५ ॥ भिक्षाशनं तदपि नीरसमेकवारं

शय्या च भूः परिजनो निजदेहमाचं । वखं च जीर्णशतखण्डमलीनकन्था हाहा तथापि विषयान्न परित्यजन्ति ॥ १६ ॥