पृष्ठम्:काव्यसंग्रहः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ वैराग्यशतकं । चूडोत्तंसितचारुचन्द्रकलिकाचञ्चच्छिखाभासुरो लीलादग्धविलोलकामशलभः श्रेयोदशामे स्फुरन् । अन्तस्फुर्जदपारमोहति मिरमाग्भारमुच्चाटयन् चेतः सद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ १ ॥ तृष्णादूषणं ॥ बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः । अबोधोपड़ताथान्ये जीर्णम सुभाषितं ॥ २ ॥ न संसारोत्पनं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विवशतः । महद्भिः पुण्योघैश्विरमपिताच विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणां ॥ ३ ॥ भ्रान्तन्देशमनेकदुर्गविषमं प्राप्तं न किश्चित्फलं त्यक्ता जातिकुलाभिमानमुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परसृहेधाशङ्कया काकवत् तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥४॥ उत्खातन्निधिशङ्कया क्षितितलं धमता गिरेवो निस्तिर्णस्सरिताम्पतिनृपतयो यत्नेन सन्तोगिताः । मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः Digi: red by Google