पृष्ठम्:काव्यसंग्रहः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोतिशतकं । को न याति वशं लोके मुखे पिण्डेन पूरितः । मृदङ्गो मुखलेपेन करोति मधुरध्वनिं ॥ १०५ ॥ केयूरा न विभूषयन्ति पुरुषं हारा न चन्द्रोज्वला न खानं न विलेपनं सुकुसुमं मालकता मूर्हजाः । वास्येका समलङ्घरोति कृतिनं या संस्कृता धार्यते श्रीयन्ते खलु भूषणानि सततं वाग्भूषणम्भूवयं ॥१०६ ॥ यदि नाम देवगत्या अगदसरोजं कदाचिदपि जातं । श्रवकरनिकरं विकिरति तत्किंक्लकवाकुरिव हंसः ॥१०७॥ परिचरितव्याः सन्तो यद्यपि कथयन्ति म सदुपदेशं । यास्त्वेषां स्वैरं कथास्ताएव भवन्ति शास्त्राणि ॥ १०८ ॥ कम ठकुला चल दिग्गजफलिपतिविष्टतापि चखति वसुधेयं । प्रतिपन्नममलमनसां न फलति पुंसां युगान्तेपि ॥१०१४. इति श्रीभर्तृहरिविरचितं नीतिशतकं समाप्तं ॥ ब 23 Digi zed by Google १७७