पृष्ठम्:काव्यसंग्रहः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । उद्भासिताखिलखलस्य विशृंखलस्य प्राग्जात विस्मृतनिजाघमकर्मचित्तेः । दैवादवाप्तविभवस्य मुखदियोस्य नीचस्य गोचरगतैः सुखमास्यते कैः ॥ १२ ॥ विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तन्धमं विद्या भोगकरी यशः सुखकरी विद्या गुरूषां गुरुः । विद्या वन्धुजनोविदेशगमने विद्या परन्दैवतं विद्या राजसु पूजिता शुचि धनं विद्याविहीनः पशुः ॥१३॥ दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने प्रोतिः साधुजने क्षमा गुरुजने नारीजने धूर्तता। शौर्यं शत्रुजने स्मयः खलजने विद्यमे चार्जवं ये त्वेवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितः ॥ १४॥ करे श्लाघस्त्यागः शिरसि गुरुपादमसयिता मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुखं । हृदि स्वेछा इत्तिः श्रुतमधिगत श्रवणयोर् विनाप्यैश्वर्येस प्रकृतिमहतां मण्डनमिदं ॥ २५॥ वहति भुवनश्रेखों फली फलाफलकस्थितां कमठपतिना मध्येपृष्ठं सदा सच धार्यते । तमपि कुरुते कोडाधीनं पयोनिधिरनादराद् अहह महतां निस्सिमानवरिषविभूतयः ॥ १६॥ स्पृहयति भुजयोरन्तरमायतकरवालकर । रुहदीखें विजयश्रीवराणां मत्तप्रौढवनिते व ॥ १७ ॥ higt: Ted by Google १७५