पृष्ठम्:काव्यसंग्रहः.pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७४ मीतिशतकं वरं त्रुशिखरिणः कापि पुलिने पतित्वायङ्कायः कठिनहषदन्तर्विदलितः । वरं न्यस्तोहस्तः फणिपतिमुखे तीव्रदशने वरं वही पातस्तदपि न कृतः शीलविलयः ॥ ८६ वह्निस्तस्य जलायते जलनिधिः कूपायते तत्क्षणान् मेरुः स्वरूप शिलायते मृगपतिः सद्यः कुरजायते । व्यालोमाल्यगुणायते विषरसः पीयूषवर्षायते यस्याङ्गेखिललोकवलभतमं शीलं समुन्नीलति ॥ ८७॥ यदत्रेतनोपि पादैः स्पृष्टः प्रज्वलति सवितुरतिकान्तः । सत्तेजस्वी पुरुषः परकृतनिकृतङ्कथं सहते ॥ ८८ ॥ आशा कीर्तिः पालनं ब्राह्मणानां दानम्भोगोमिनसंरक्षबन्ध | येषामेते घजुखा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवीपाश्रये ॥ ८ ॥ व्यालम्बालमृणालतन्तुभिरसौ रोडुं समुजृम्भितं छे तुम्बज्ञमणिं शिरीषकुसुमप्रान्तेन सन्मयति । माधुर्यं मधुविन्दुना रचयितुं क्षाराम्बुधेरीहतें नेतुम्बांछति यः सतां पथि खलान् सूक्तैः सुधास्पन्दिभिः स्वायत्तमेकान्तहितं विधाचा विनिर्मित छादनमक्षतायाः । विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानां ॥ ११ ॥ [col higt red by Google C