पृष्ठम्:काव्यसंग्रहः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नोतिशतकं । प्रदानं प्रछन्नं सृहमुपगते सम्भ्रमविधिः प्रियं कृत्वा मौनं सदसि कथमन्चाप्युपतेः । अनुत्सेकोलक्ष्म्यानिरभिभवसाराः परकथाः सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥ ७९ ॥ छिन्त्रापि रोहति तमः क्षीखोप्युपचीयते पुन चन्द्रः । इति विवशन्तः सन्तः सन्तप्यन्ते न ते विपदा ॥20॥ भवन्ति मनास्तरवः फलोहमैर् नवाम्बुभिर्भूमिविलम्बिनोघनाः । अनुसताः सत्पुरुषाः सम्मृद्धिभिः स्वभावस्वैष परोपकारियां ॥ ८१ ॥ कदर्थितस्यापि हि धैर्यहत्तेर् बुर्विनाशो म हि शकनीयः । अधः कृतस्यापि तनूनपाती नाधः शिखा याति कदाचिदेव ॥ ८२ ॥ .. . अप्रियवचनदरिद्रैः प्रियवचनाव्य : स्वदारपरितुष्टेः । परपरिवादनिवृत्तैः क्वचित्कचिन्मण्डिता वसुधा ॥ ८३ ॥ पद्माकरन्दिनकरोविकचीकरोति चन्द्रोविकाशयति कैरवचक्रवालं । नाभ्यर्थितोपि जलदः सलिलन्ददाति सन्तः स्वयं परहितेषु कृताभियोगाः ॥ ८४ ॥ एकेनापि हि शूरेण पादाक्रान्तं क्षमातलं । क्रियते भास्करेणंव स्फारं स्फुरिततेजसा ॥ ८५ ॥ Tigic red by Google