पृष्ठम्:काव्यसंग्रहः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । इयत्येतस्मिन् वा निरवधिचमत्ऋत्यतिशये वराही वा राहुः प्रभवति चमत्कारविषयः । महीमेको मनां यदयमवहहन्तसलिलैः शिरःशेषः शंचुर्निगिलति परं सन्त्यजति च ॥ ६ ७ ॥ श्रोचं श्रुतेनैव न कुण्डलेन दानेन पाखिन च कमेन । १७१ श्राभाति कायः करुणापराणां परोपकारेण न चन्दनेन ॥६८ | जयन्ति ते सुकृतिनो रसवैयाः कवीश्वराः ।. नास्ति येवां यशः काये जरामरणजन्मभिः ॥ ६८ ॥ याचा निजभालपट लिखितं स्तोकं महडा फलं तत्प्राप्नोति मरुस्थलेपि नियतं मेरौ च नातोधिकं । महीरो भव वित्तवत्सु कृपयां वृत्तिं वृथा मा कृथाः कूपे पश्य पयोनिधावपि घटा एहन्ति तुल्यञ्जलं ॥ ७० ॥ लाङ्गूलचालमधञ्चरणावपातं भूमौ निपत्य वदनोदरदर्शनच । श्रा पिण्डदस्य कुरुते गजपुत्रवस्तु धीरम्बिलोकयति चाटुशतैच भुंक्ते ॥ ७१ ॥ राजन् दुधुवसि यदि क्षितिधेनुमेतां तेनाथ वत्समिव लोकमिमं पुषाएं । तस्मिंच सम्यगनिशम्परिपोष्यमाने नानाफलैः फलति कल्पलतेष भूमिः ॥ ७२ ॥ Google Digized by