पृष्ठम्:काव्यसंग्रहः.pdf/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । इत्यैश्वर्यसमन्वितोपि वलभिङ्गमः परैः सरे तयुक्तं नमु देवमेव शरणं धिम्धिम् त्वा पौरुषं ॥ ५८ कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिलीम | तथापि सुधिया भाव्यं सुविचार्येव कुर्वता ॥ ६० ॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः । नास्युचमसमो बन्धुः कृत्वा यन्नावसीदति ॥ ६१ ॥ वरहनदुर्गेषु भ्रान्तं वनचरैः सह । म मूर्खजनसंसर्गः सुरेन्द्रभवनेष्वपि ॥ ६२ ॥ दामम्भोगो नाशस्तिस्रो गतयोभवन्ति वित्तस्य । यो न ददाति म भुंक्त तस्य तृतीया गतिर्भवति ॥ ६३ ॥ यस्यास्ति वित्तं स मरः कुलीनः समय वक्ता सच दर्शनीयः । स पण्डितः स श्रुतवाम् गुणज्ञः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥ ६४ ॥ रत्नैर्मधास्तुपुर्न देवा न भेजिरे भीमविषेण भीतिं । सुधाम्बिना न प्रययुर्विरामं विनिञ्चितार्थादिरमन्ति धीराः ॥ ६५ ॥ सन्त्यन्येपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषा स्तान् प्रत्येष विशेषविक्रमरुची राहर्न वैरायते हावेव ग्रसते दिनेश्वरनिशामाणेश्वरौ आस्वरौ भ्रातः पर्वणि पश्य दानषपतिः शीर्वावशेषीकृतः ॥६६॥ Thigl: red by Google .