पृष्ठम्:काव्यसंग्रहः.pdf/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । बने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुप्तं प्रमतं विषमस्थितं वा रक्षन्ति पुण्यानि पुरा कृतानि ॥ ५४ ॥ भीमं वनम्भवति तस्य पुरं प्रधानं सर्वो जनः सुजनतामुपयाति तस्य । कृत्स्ना च भूर्भवति सबिधिरत्नपूर्णा यस्यास्ति पूर्वसुद्धतं विपुलं नरस्य ॥ ५५ ॥ यनागा मदभिनगण्डकरटास्तिष्ठन्ति निद्रालसा हारे हेमविभूषणाञ्चतुरगा वस्त्रान्ति यहर्पिताः । वीणावेणुमदन शंखपट हैः सुप्तस्तु यदोध्यते तत्सर्वं सुरलोकदेवसदृशं धर्मस्य विस्फुर्जितं ॥ ५६ ॥ मज्जत्वम्भसि यातु मेरुशिखरं शत्रुज्जयत्वाइवे वानिज्यं कृषिसेवनादिसकला विद्याः कलाः शिक्षतु । काशं विपुलं प्रयातु खगवत् कृत्वा प्रयत्नम्परं नाभाव्यम्भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥५७॥ वरं पक्षछेदः समदमघव मुक्तकुलिश प्रहारैरुहछडहुलदहनोहारगुरुभिः । तुषाराद्रे: सूमोरहह पितरि केशविवसे न चासौ सम्पातः पयसि पयसां पत्युरुचितः ॥ ५८॥ नेता यच वृहस्पतिः प्रहरमं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः खलु हरेरेरावतो वाहनं । फ 22 Google Digi: red by १६८