पृष्ठम्:काव्यसंग्रहः.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीतिशतकं । १६७ अम्भोजिनीवननिवासविलासहेतुं हंसस्य हन्तुमपरामपि तां विधाता । नो तस्य दुग्धजलभेदविधौ प्रश्ास्तां वैदग्धकीर्तिमपहन्तुमसौ समर्थः ॥ ४३ ॥ खल्वाटोदिवसेश्वरस्य किरखैः सन्तापिते मस्तके वांछन्देशमनातपं विधिवशादिल्वस्य मूलङ्गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यच भाग्यरहितस्तचैव यान्त्यापदः ॥ ४४ ॥ नैवाकृतिः फलति नैव कुलं न शीलं विद्यापि नैव न च यत्रतापि सेवा | भाग्यानि पूर्वतपसा किल सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः ॥ ४५ ॥ रौश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यमो ज्ञानस्योपशमः शमस्य विनयो वित्तस्य पात्रे व्ययः । अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकालनियमं शीलं परम्भूषणं ॥ ४६॥ एते सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यज्य ये सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये । तेमी मानुषराक्षसाः परहितं स्वार्थाय विघ्नन्ति ये ये त नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ ४७ ॥ जायं धियोहरति सिञ्चति वाचि सत्यं मानोन्नतिं दिशति पायमपाकरोति । might red by Google